Kauaa baitha hai
978652
अनुवाद - कौवा बैठा है - काकः आस्ते । काकः उपविष्टः अस्ति ।
काग: तिष्ठति
कागः तिष्ठति।
322159